सामग्री पर जाएँ

अन्तरीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरीयम्, क्ली, (अन्तरस्य परिधानस्य इदं अन्तर् + छः तस्य ईयः ।) अधोवस्त्रं । परिधानवस्त्रं । इत्यमरः ॥ (“नाभौ धृतञ्च यद्वस्त्रं आच्छादयति जानुनी । अन्तरीयं प्रशस्तं तत् अच्छिन्नमुभयोस्तयोः” ॥ इत्येवं लक्षणं)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरीय नपुं।

परिधानम्

समानार्थक:अन्तरीय,उपसङ्ख्यान,परिधान,अधोम्शुक,कच्छ,अन्तर

2।6।117।1।1

अन्तरीयोपसंव्यानपरिधानान्यधोंशुके। द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा॥

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त रीय¦ न॰ अन्तरे भवं गहादित्वात् छ।
“नाभौ धृतञ्चयद्वस्त्रमाच्छादयति जानुनी। अन्तरीयं प्रशस्तं तद-च्छिन्नमुभयान्तयो” रित्येवंलक्षणे परिधाने वस्त्रे। भवाद्यर्थेधूमा॰ वुञ्। आन्तरीयकः तद्भवे त्रि॰। [Page0201-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरीय¦ n. (-यं) A lower garment. E. अन्तर् inner, छ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरीयम् [antarīyam], [अन्तरे भवम् छ] An under garment; अति- श्लिष्टचीनांशुकान्तरीयम् Dk.69; संजज्ञे युतकमिवान्तरीयमूर्वोः Ki. 7.14;9.48; नाभौ धृतं च यद्वस्त्रमाच्छादयति जानुनी । अन्तरीयं प्रशस्तं तदच्छिन्नमुभयान्तयोः ॥.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरीय n. an under or lower garment L.

"https://sa.wiktionary.org/w/index.php?title=अन्तरीय&oldid=486567" इत्यस्माद् प्रतिप्राप्तम्