अन्तरेण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरेण, व्य (अन्तरेति अन्तर + इण + णः तस्य नेत्वं पृषोदरादित्वात् ।) मध्यं । विना । व्यति- रेकः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरेण अव्य।

वर्जनम्

समानार्थक:पृथक्,विना,अन्तरेण,ऋते,हिरुक्,नाना

3।4।3।1।3

पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने। यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन॥

पदार्थ-विभागः : , क्रिया

अन्तरेण अव्य।

मध्यम्

समानार्थक:अन्तर,समया,अन्तरे,अन्तरा,अन्तरेण

3।4।10।2।1

दिष्ट्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा। अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम्.।

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरेण¦ अव्य॰ अन्तरेति इण्--ण टवर्गादित्वेऽपि णस्य नेत्त्वम्। विनार्थे, मध्यार्थे च। तत्र विनार्थे
“अन्तरेणाञ्जलिं बद्ध्वालक्ष्मणस्य प्रसादनमिति” रामायणम्। मध्ये
“अन्तरेणवै योनिं गर्भः सञ्चरति” कौ॰ ब्रा॰।
“अन्तरेणापां गुणम्इति” स्मृतिः। तत्र विनार्थे, द्वितीयातृतीये पर्य्यायेण,
“श्रीर्नेशेन विना शम्भुनान्तरेणाच्युतं सुखमिति” मु॰ बो॰। उभयोर्मध्येऽर्थे द्वितीया
“अन्तरेणाहवनीयं गार्हपत्यञ्चेति” कौ॰ ब्रा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरेण¦ ind.
1. Except, without.
2. Amidst, between. E. अन्तर्, इण् to go, and न aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरेण [antarēṇa], ind.

(Used as a preposition with acc. P. II.3.4 अन्तरान्तरेण युक्ते) (a) Except, without, leaving; हरिमन्तरेण न सुखम् Sk.; क इदानीं सहकारमन्तरेण पल्लवितामतिमुक्त- लतां सहते Ś.3; क्रियान्तरान्तरायमन्तरेण आर्यं द्रष्टुमिच्छमि Mu.3 without interfering with any other duty; न राजापराधम- न्तरेण प्रजास्वकालमृत्युश्चरति U.2; मार्मिकः को मरन्दानामन्तरेण मधुव्रतम् Bv.1.117. (b) With regard or reference to, with respect to, about, towards, on account of; अथ भवन्तमन्तरेण कीदृशो$स्या दृष्टिरागः Ś.2; तदस्या देवीं वसुमतीमन्तरेण महदुपालम्भनं गतो$स्मि Ś.5; किं नु खलु मामन्तरेण चिन्तयति वैशंपायनः K.178; छलितं नाम नाट्यमन्तरेण कीदृशी मालविका M.2 how M. is faring or progressing in the dance &c.; ततस्तया भवतो$विनयमन्तरेण परिगृहीतार्था कृता देवी M.4. (c) Within, inside, into (मध्ये). (d) Between, (उभयोर्मध्ये); त्वां मां चान्तरेणकमण्डलुः Mbh.; अन्तरेण हवनीयं गार्हपत्यं च Śat. Br.; अन्तरेण स्तनौ वा भ्रुवौ वा विमृज्यात् ibid.; Śi.3.3. (e) During, amidst.

(Used as an adverb) (a) between, amidst; यावद्वा मक्षिकायाः पत्त्रं तावानन्तरेणावकाशः Śat. Br. (b) At heart, अन्तरेण सुस्निग्धा एषा Mk.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरेण ind. amidst , between

अन्तरेण ind. (with acc. )within , between , amidst , during

अन्तरेण ind. except , without , with regard to , with reference to , on account of.

"https://sa.wiktionary.org/w/index.php?title=अन्तरेण&oldid=486569" इत्यस्माद् प्रतिप्राप्तम्