अन्तर्ज्योतिस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्ज्योतिस्¦ न॰ अन्तर्गतं ज्योतिःप्रकाशकत्वात् चैतन्यम्। सर्वान्तर्यामिनि परब्रह्मरूपचैतन्ये तस्य सर्वान्तर्यामित्वा-त्तथात्वम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्ज्योतिस्/ अन्तर्--ज्योतिस् ( अन्तर्-) mfn. having the soul enlightened , illuminated S3Br. xiv Bhag.

"https://sa.wiktionary.org/w/index.php?title=अन्तर्ज्योतिस्&oldid=201161" इत्यस्माद् प्रतिप्राप्तम्