अन्तर्धा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्धा स्त्री।

अन्तर्धानम्

समानार्थक:अन्तर्धा,व्यवधा,अन्तर्धि,अपवारण,अपिधान,तिरोधान,पिधान,आच्छादन,अन्तर,तिरस्

1।3।12।2।1

वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम्. अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम्.।

पदार्थ-विभागः : , क्रिया

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्धा [antardhā], 3 U.

To place or keep within, deposit; उदुम्बरशाखामन्तर्धाय अभिषिञ्चति Ait. Br.

To receive within or into oneself, admit, take in; तथा विश्वंभरे देवि मामन्तर्धातुमर्हसि R.15.81; contain, comprise, include; (शास्त्रमेतत्) अन्तर्धास्यति तत्सर्वमेतद्वः कथितं मया Mb.

To indicate, exhibit, display.

To hide or conceal oneself from, avoid the sight of, (with abl. and used in Atm.); उपाध्यायादन्तर्धत्ते P.I.4.28. Com. अन्तर्धत्स्व रघुव्याघ्रात् Bk.5.32; मत्तो मान्तर्धिथाः सीते 6.15. अन्तर्दधानां सक्षोभ्यः 8.71.

To cover up, conceal from view, hide, obscure, envelope, wrap up, veil; सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः Mb.6.118.37. eclipse (fig.); अनृतेनात्मान- मन्तर्धाय Ch. Up.; भौमं (रजः) अन्तर्दधे लोकमावृत्य सवितुः प्रभां Rām. enveloped, covered; पितुरन्तर्दधे कीर्ति शीलवृत्तिसमाधिभिः Mb. obscured or eclipsed. -pass.

To be received within, be absorbed; to be covered up or concealed, be obscured or rendered invisible, become invisible; to vanish, disappear, cease to exist; इषुभिर्व्यतिसर्पद्भिरादित्यो$- न्तरधीयत Mb.; ते चान्तर्दधिरे नागाः ibid; रात्रिरादित्योदये$न्तर्धीयते Nir. disappears; आत्मन्यन्तर्दधे, तत्रैवान्तरधीयत &c. -Caus. (-धापयति) To render invisible, conceal.

अन्तर्धा [antardhā], [धा भावे अङ्] Covering, concealment &c.; अन्तर्धामुपययुरुत्पलावलीषु Śi.8.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्धा/ अन्तर्--धा etc. See. s.v. अन्तर्-धा, p.44.

अन्तर्धा/ अन्तर्- A1. -धत्ते, to place within , deposit; to receive within; to hide , conceal , obscure; to hide one's self: Pass. -धीयतेto be received within , to be absorbed; to be rendered invisible; to disappear , vanish; to cease: Caus. -धापयति; to render invisible , to cause to disappear.

अन्तर्धा/ अन्तर्-धा f. concealment , covering Pa1n2. Sch.

"https://sa.wiktionary.org/w/index.php?title=अन्तर्धा&oldid=486588" इत्यस्माद् प्रतिप्राप्तम्