सामग्री पर जाएँ

अन्तर्धि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्धि पुं।

अन्तर्धानम्

समानार्थक:अन्तर्धा,व्यवधा,अन्तर्धि,अपवारण,अपिधान,तिरोधान,पिधान,आच्छादन,अन्तर,तिरस्

1।3।12।2।3

वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम्. अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम्.।

पदार्थ-विभागः : , क्रिया

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्धिः [antardhiḥ], f. [धा-कि] Disappearance, concealment; hiding oneself from (another); अन्तर्धौ येनादर्शनमिच्छति P.I.4.28; अन्तर्धि द्रुतमिव कर्तुमश्रुवर्षैः Śi.8.42.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्धि/ अन्तर्-धि m. concealment , covering AV.

अन्तर्धि/ अन्तर्-धि m. disappearance

अन्तर्धि/ अन्तर्-धि m. interim , meantime Shad2vBr.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ANTARDHI : A son of emperor Pṛthu. (Agni Purāṇa, Chapter 18). For genealogy see Pṛthu.


_______________________________
*10th word in left half of page 44 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अन्तर्धि&oldid=425188" इत्यस्माद् प्रतिप्राप्तम्