अन्तर्वासस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्वासस्¦ n. (-सः) An inner garment. E. अन्तर् and वासस् clothes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्वासस्/ अन्तर्--वासस् n. an inner or under garment Katha1s.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्वासस् न.
एक अधोवस्त्र (कटिभाग को ढकने के लिए), इसे नया होना चाहिए (अनाहत), आप.गृ.सू. 12.8 = अन्तरीयम्, विद्यार्थिकाल के दौरान पहना जाने वाला, हि.गृ.सू. 1.9.1०; ब्रह्मचारिवासस्।

"https://sa.wiktionary.org/w/index.php?title=अन्तर्वासस्&oldid=476525" इत्यस्माद् प्रतिप्राप्तम्