अन्तवत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तवत्¦ त्रि॰ अन्तो नाशः परिच्छेदो वाऽस्य मतुप् मस्य वः। अवश्यनश्वरे
“अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिण” इति गीता। परिच्छेदयुक्ते सीमावति च।
“स हैतानन्तवतउपास्तेऽन्तवतः स लोकान् जयतीति” वृ॰ उ॰।
“अन्तवतः परिच्छिन्नानिति” भा॰। स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तवत्¦ mfn. (-वान्-वती-वत्) Finite, having a term or end. E. अन्त and मतुप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तवत् [antavat], a. [अन्त अस्त्यर्थे मतुप्]

Having an end; limited; perishable; अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः Bg.2.18. स हैतानन्तवत उपास्ते$न्तवतः स लोकाञ्जयति Bṛi. Ār. Up.

The god of the space or atmosphere (दिगन्तानामीश्वरः); वसु ददातु अन्तवान् Mb.3.197.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तवत्/ अन्त--वत् mfn. having an end or term , limited , perishable AV. etc.

अन्तवत्/ अन्त--वत् mfn. containing a word which has the meaning of अन्तAitBr.

अन्तवत्/ अन्त--वत् ind. like the end

अन्तवत्/ अन्त--वत् ind. like the final of a word Pat.

"https://sa.wiktionary.org/w/index.php?title=अन्तवत्&oldid=486620" इत्यस्माद् प्रतिप्राप्तम्