अन्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तिः, स्त्री, (अन्त्यते ज्येष्ठभगिनीत्वेन सम्बध्यते- ऽसौ, अन्त + करोत्यर्थे णिच् + इक् । अन्तिकेति- पाठे स्वार्थे कन् स्त्रियां टाप् ।) नाट्योक्तौ ज्येष्ठा भगिनी । इति शब्दरत्नावली ॥ (अन्तिका भगिनी ज्येष्ठेत्यमरः ।) समीपे व्य । यथा । “मुग्धप्रभीत- वदुपेयतुरन्तिमात्रोः” । इति श्रीभागवतं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्ति¦ (का) स्त्री अन्त्यते संबध्यते अन्त--इ। नटाभिनयन-काले तदुक्तौ ज्येष्ठभगिन्याम्। स्वार्थेके टापि अन्तिके-त्यपि। सामीप्यार्थे अव्य॰
“मुग्धप्रभीतवदुपेयतुरन्ति मात्रो-रिति” भाग॰
“यो नो अग्नेऽभिदासत्यन्ति दूरे पदीष्ट स” इति ऋ॰

१ ,

७९ ,

११ ,
“अन्ति अन्तिके” भा॰।
“नहीनु वो मरुतो अन्त्यस्मे” ऋ॰

१ ,

१६

७ ,

९ । अस्य सामीप्यार्थ-त्वात् पदान्तरेण अव्ययीभावे। तत्तदर्थसामीप्ये
“वृष-णावन्तिदेवगिति ऋ॰

१ ,

१८

० ,

७ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्ति¦ f. (-न्तिः) An elder sister, (in theatrical language.) ind. Near.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्ति [anti], ind. [अन्त-इ] Ved.

Near, before, in the presence of; न ही नु वो मरुतो अन्त्यस्मे Rv.1.167.9; 1.79. 11.

(Prep.) To, in the vicinity of (with gen.); मुग्धप्रभीतवदुपेयतुरन्ति मात्रोः Bhāg.1.8.22. -तिः f. An elder sister (in dramas). -Comp. -ऊति a. ready with help. (-तिः f.) protection of what is near (आसन्नरक्षण); अर्चामि सुम्नयन्नहमन्त्यूतिं मयाभुवम् Rv.1.138.1. -गृहम् a house near one's own dwelling, the neighbourhood of the house. -देव a. being near the god; an adversary (at dice); पाथो हि ष्मा वृषणा अन्तिदवम् Rv.1.18.7. -मित्र, -वाम, -षुम्ण a. near or at hand with help, wealth, or kindness; अन्तिवामा दूरे Rv.7.77.4 (निकटस्थधना).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्ति ind. before , in the presence of near RV. AV.

अन्ति ind. (with gen. )within the proximity of , to([ cf. Lat. ante ; Gk. ?]).

अन्ति f. an elder sister (in theatrical language) L. For 1. अन्तिSee. col. 2.

"https://sa.wiktionary.org/w/index.php?title=अन्ति&oldid=486637" इत्यस्माद् प्रतिप्राप्तम्