अन्त्यभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्यभम्, क्ली (अन्त्यं शेषस्थितं भं नक्षत्रं कर्म्म- धारयः ।) रेवतीनक्षत्रं । मीनराशिः । इति ज्योतिषं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्यभ¦ न॰ कर्म॰। मीनराशौ, रेवतीनक्षत्रे च तयीः राशिचक्रस्यान्ते स्थितत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्यभ¦ n. (-भं)
1. The sing Pisces.
2. The asterism Revati.
2. The last star or constellation. E. अन्त्य last, and भ a constellation. [Page033-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्यभ/ अन्त्य--भ n. the last नक्षत्र( रेवति)

अन्त्यभ/ अन्त्य--भ n. the last sign of the zodiac , the sign Pisces.

"https://sa.wiktionary.org/w/index.php?title=अन्त्यभ&oldid=486659" इत्यस्माद् प्रतिप्राप्तम्