अन्त्येष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्येष्टिः, स्त्री, (अन्त्या अन्ते भवा इष्टिः, कर्म्म- धारयः ।) चरमसंस्कारः । स तु शवदाहादि- रूपः । यथा, -- “सपिण्डादिभिदाशौचसंक्षेपोऽन्त्येष्टिपद्धतिः” । इति शुद्धितत्त्वप्रतिज्ञायां स्मार्त्तभट्टाचार्य्यः ॥ तत्- प्रयोगो दाहशब्दे द्रष्टव्यः ॥ तदनन्तरं पूरकपिण्ड- प्रमाणं पिण्डशब्दे द्रष्टव्यं ॥ तस्य प्रयोगोऽत्र लिख्यते । ततः पिण्डदानं तत्र क्रमः । तण्डुल- प्रसृतिद्वयं द्विः प्रक्षाल्य ऐशान्यां दिशि सुखिन्नं पचेत् । ततः पवित्रपाणिः प्राचीनावीती पातित- वामजानुर्दक्षिणामुखो हस्तप्रमाणां चतुरङ्गुलो- च्छ्रायां दक्षिणप्लवां पिण्डिकां कृत्वा तदुपरि रेखां कृत्वा दर्भानास्तीर्य्य तिलान् प्रक्षिप्य । ओ~ अमुकगोत्रप्रेतामुकदेवशर्म्मन्नवनेनिक्ष्व इत्या- स्तीर्णकुशोपरि सतिलजलेनावनेजयेत् । तत- स्तिलमधुघृतादिमिश्रं तप्तपिण्डं गृहीत्वा अद्या- मुकगोत्रस्य प्रेतस्यामुकदेवशर्म्मणः एतत् प्रथम- पिण्डं पूरकं इत्यवने जनस्थाने दद्यात् । ततः पिण्डपात्रक्षालनजलेन पुनरवनेजयेत् । ओ~ अमुक- गोत्रप्रेतामुकदेवशर्म्मन्नेतत्ते ऊर्णातन्तुमयं वासः । ततः आममृण्मयपात्रे जलाञ्जलिं पिण्डसमीपे स्थापयेत् । गन्धं माल्यञ्च यथाशक्ति दद्यात् । वाष्पपर्य्यन्तं पिण्डं पश्यंस्तिष्ठेत् । ततः पिण्डा- दिकं जले क्षिपेत् । कालेऽप्यकृतचूडोपनयनानां अनूढकन्यानाञ्च कुशास्तरणं विनेति शेषः । एवं कृतचूडानामुपनयनकालात् प्राक् दर्भोपरि पिण्ड- दानं । उपनयनकाले आगते त्वकृतोपनयनानां दर्मोपरि पिण्डदानं । एवं अष्टवर्षविवाहकाले आगते ऊढस्त्रीणां दर्भोपरि पिण्डदानं । रात्रा- वाचम्य दक्षिणामुखः प्राचीनावीती पातितवाम- जानुः त्रिकाष्ठिकोपरि मृण्मयपात्रे उदकं तथा पात्रान्तरे क्षीरं निधाय प्रेतात्र स्नाहि पिब चेदं क्षीरमिति ब्रूयात् । तदेकरात्रमावश्यकं दशरात्रं फलभूयस्त्वार्थमिति । द्वितीयपिण्डादिषु द्वितीयं पिण्डं पूरकं इत्यादिविशेषः । द्वितीय- पिण्डे मृण्मयपात्रद्वये जलाञ्जलिद्वयं । तृतीयादि- पिण्डे पात्रादिवृद्धिः । येन पञ्चपञ्चाशत् पा- त्राण्यञ्जलयश्च तावन्ति । त्र्यहाशौचप्रथमदिने पिण्डानां त्रयं । द्वितीयदिने चतुष्टयं । तृतीये त्रयं । प्रथममेकं द्वितीये चतुष्टयं । तृतीये पञ्चमं वा कल्पः । चतुरहाशौचे प्रथमचतुर्थयोर्द्वौ द्वौ । द्वितीयतृतीययोस्त्रयस्त्रयः । पञ्चाहाशौचे तु प्र- थमपञ्चमदिनयोरेकैकशः पिण्डः । द्वितीयचतु- र्थयोर्द्वौ द्वौ । तृतीये चत्वारः । षडहाशौचे द्वि- तीयचतुर्थदिनयोस्त्रयस्त्रयः । शेषेष्वेकैकः । सप्ता- हाशौचे तृतीयचतुर्थपञ्चमदिनेषु द्वौ द्वौ । शेषे- ष्वेकैकः । अष्टाहाशौचे चतुर्थपञ्चमदिनयोर्द्वौ द्वौ । शेषेष्वेकैकः । नवाहाशौचे तु पञ्चमदिने द्वौ । शेषेष्वेकैकः । पक्षिणीद्व्यहाशौचयोस्त आद्यद्वितीयदिनयोः पञ्च पञ्च पिण्डाः । द्वादशा- हाद्यशौचे नवदिनेषु नवपिण्डाः । शेषदिने दशमः । सद्यः शौचैकाहयोरेकाह एव दशपिण्डाः । अशौ- चान्तमध्ये पिण्डो देयः रात्रावपि ॥ * ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्येष्टि¦ स्त्री अन्तेभवा इष्टिः। साग्निकस्य मृतस्य देह-संस्कारार्थमिष्टिभेदे तत्समत्वात् निरग्नेर्दाहमात्रसंस्कारेच।
“पतितानां न दाहःस्यात् नान्त्येष्टिर्नास्थिसञ्चय” इति शु॰ त॰ स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्येष्टि¦ f. (-ष्टिः) A funeral sacrifice. E. अन्त्य, and इष्टि sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्येष्टि/ अन्त्ये f. funeral sacrifice.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्त्येष्टि स्त्री.
(किसी भी) मनुष्य की अन्तिम ‘इष्टि’ कृत्य, पितृमेध का एक भाग। मृत व्यक्ति को अगिन्शाला से बाहर निकाला जाता है। उसके शिर एवं चेहरे के बाल साफ कर दिए जाते हैं (मूड़ दिये जाते हैं) एवं नख काट दिए जाते हैं। शव को नहलाया जाता है नए वस्त्र से अलङ्कृत किया जाता है। ‘नलद’ (खस) के फूलों की एक माला सिर के चारो ओर डाल दी जाती है। मृत शरीर को एक ‘उदुम्बर आसन्दी (पीठ) पर लेटा दिया जाता है और इसमें बाँध दिया जाता है, एवं एक नये वस्त्र से ढक दिया जाता है। शव के उदर (पेट) को काटकर अंतड़ियाँ बाहर निकाल ली जाती है, अँतड़ियों से विष्ठा (मलों) को बाहर निचोड़ लिया जाता है, जिन्हें ‘सर्पिष्’ (घी) से पूरित किया जाता है एवं पुनः वापस उदर में स्थापित कर दिया जाता है। इस अद्भुत कृत्य को, जो कि वैकल्पिक है, अन्त्येष्टि-भूमि पर भी अनुष्ठित किया जा सकता है (भा.पि.मे. 1.4.1-2)। मृत शरीर (शव) को या तो मनुष्यों द्वारा अथवा बैलों द्वारा कृष्ट गाड़ी (शकट) में ले जाया जा सकता है। सभी यज्ञीय उपकरण एवं अन्य वस्तुओं तथा श्रौत-अगिन् को अन्त्येष्टि-भूमि पर ले जाया जाता है। अन्तिम जुलुस (अन्त्येष्टि के लिए चलने वाला जन-सम्मर्द) दो अथवा तीन स्थान पर रुकता है। वाहक (शव को ले जाने वाले) जो सेवक एवं वृद्ध पुरुष होते हैं, मृत शरीर को लिटा देते हैं, पके हुए चावल पिष्ट पिण्ड पर रख देते हैं (अथवा बिना छुरी के एक अज को मार डालते हैं)। पत्नियाँ एवं रिश्तेदार अपने बाल बिखेर लेते हैं अथवा अस्त-व्यस्त करते हैं (फेंटते हैं), अपने दाहिने जंघें को थपथपाते हैं एवं शव पर अपने वस्त्रों के आँचल से हवा करते हुए तीन बार बायीं (वाम) दिशा (प्रसव्य) परिक्रमा करते हैं। यह क्रिया हर विराम (रुकने के स्थान) पर की जाती है। अनुस्तरणी-संज्ञक गाय, जिसका पिछला पैर बँधा होता है, श्मशान को ले जायी जाती है, जिसका चयन एवं तैयारी पुरुष की मृत्यु के पूर्व भी की जा सकती है (भा.पि.मे. 1.2-3)। चिता पर मृत व्यक्ति की पत्नी को लिटा दिया जाता है (वैकल्पिक रूप से उसके मृत पति के बगल में) एवं फिर उसे उठा दिया जाता है (देखें- पत्नी)। शव को आसन्दी-सहित चिता पर रख दिया जाता है। पृषदाज्य से भरे हुए यज्ञीय उपकरणों को विभिन्न अङ्गों पर रख दिया जाता है। मिट्टी के पात्रों को फेंक दिया जाता है। बलि चढ़ा दी गयी ‘अनुस्तरणी’ (गाय) के अङ्गों को काट दिया जाता है एवं उन अङ्गों को एक-एक करके शव पर रख दिया जाता है। गाय के चर्म से शव को ढक अनेडकी अन्त्येष्टि 89 दिया जाता है। गाय के मांस की एक आहुति दी जाती है। इसके बाद चिता को जला देते हैं। परिवार के सभी सदस्य तीन खाँचों में रखे हुए जल को अपने ऊपर छिड़कते है एवं जल में स्नान करते हैं। मृत व्यक्ति के नाम का उल्लेख कर वे (परिवार के सदस्य) हाथ मोड़कर तीन बार जलाञ्जलि देते हैं। वे घर वापस आते हैं एवं तीन, छः अथवा बारह दिन अथवा एक वर्ष व्रत का पालन करते हैं, बौ.पि.में 1.1-9; 2.1.6.7; भार.पि.मे 1.1-8; ‘पितृमेध’ के लिए देखें-श्रौ.को. (अं)। (2) 1०33-1132; तु. हिलब्राण्डट्, मृत्यु एवं मृत-कर्म, ERE IV, 475-9।

"https://sa.wiktionary.org/w/index.php?title=अन्त्येष्टि&oldid=486668" इत्यस्माद् प्रतिप्राप्तम्