अन्धः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्धः, त्रि, (अन्ध + अच् ।) चक्षुर्द्वयहीनः । आन्धा आ~ध्ला इति हिन्दी भाषा । तत्पर्य्यायः । अ- दृक् २ । इत्यमरः । (“वृद्धोऽन्धः पतिरेष मञ्चक- गतः” । इति साहित्यदर्पणे । “अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह । यो भाषतेऽर्थवैकल्यमप्रत्यक्षं सभाङ्गतः” । इति मनुः ।)

अन्धः, [स्] क्ली, (अन्ध + असुन् ।) अन्नं । इत्य- मरः ॥

"https://sa.wiktionary.org/w/index.php?title=अन्धः&oldid=111820" इत्यस्माद् प्रतिप्राप्तम्