अन्धकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्धकारः, पुं, क्ली, (अन्धमन्धकवत् करोति, अन्ध + कृ + अण् ।) तेजःसामान्याभावः । आ~धार इति भाषा । तत्पर्य्यायः । ध्वान्तं २ तमिस्रं ३ तिमिरं ४ तमः ५ । इत्यमरः ॥ (“अथान्धकारं गिरिगह्वराणां” । इति रघुवंशे ।) भूच्छायं ६ । इति राजनिर्घण्टः ॥ महान्धकारे अन्धतमसं । ७ सर्व्वव्यापकान्धकारे सन्तमसं । ८ अल्पान्धकारे अवतमसं ९ । इत्यमरः ॥ अस्य गुणाः । भयदृष्टि- तेजोऽवरोधकारित्वं । तिक्तत्वं । सर्व्वव्याधिकर- त्वञ्च । इति राजवल्लभः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्धकार पुं-नपुं।

अन्धकारः

समानार्थक:अन्धकार,ध्वान्त,तमिस्र,तिमिर,तमस्,अन्ध,वृत्र

1।8।3।1।1

अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः। ध्वान्ते गाढेऽन्धतमसं क्षीणोऽन्धतमसं तमः॥

 : घनान्धकारः, क्षीणतमस्, व्यापकतमस्

पदार्थ-विभागः : , अभावः, तेजोभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्धकार¦ पुंन॰ अन्धं करीति कृ--अण् उप॰ स॰। तमसितच्च तेजोद्रव्यसामान्याभावरूपमिति नैयायिकाः। नीलंतमोधावतीति प्रयोगात् नीलरूपवत् धावनादिक्रिया-वच्च द्रव्यान्तरम्, आलोकस्य अन्यत्र चाक्षुषप्रत्यक्षे सह-कारित्वेऽपि तत्प्रत्यक्षे पेचकप्रत्यक्षैव न सहकारिता[Page0210-a+ 38] वस्तुस्वाभाव्यादिति भेद इति मीमांसकादयः।
“दिवा-कराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारमिति” कुमा॰
“सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विवदीपदर्शनमिति” मृच्छ॰
“अथान्धकारं गिरिगह्वराणा-मिति” रघुः। अन्धकारस्य दृष्टिविघातकत्वं मनुष्याणामेवतेषामेवालोकसहकारेण दर्शनोदयात् उन्दुरादीनान्तु तद-भावेऽपि दृष्टेरुदयात्। ततश्च आलोकरूपसहकारिविघटने-नास्य दृष्टिरोधकत्वमवसेयम्। यथार्थज्ञानविरोधिनि वेदा-न्तिमतसिद्धे अज्ञाने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्धकार¦ mn. (-रः-रं) Darkness. E. अन्ध blind, and कार what makes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्धकार/ अन्ध--कार m. n. darkness.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Dyutimat after whom the kingdom अन्धकार came to be known. Br. II. १४. २२, २५. [page१-068+ २७]
(II)--the eighth battle of Devas and Asuras. Br. III. ७२. ७५ & ८२; वा. ९७. ७५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Andhakāra(ka) : m.: Name of a mountain.

Andhakāraka is situated in the Krauñcadvīpa, beyond the mountain Vāmana(ka); beyond Andhakāra is the mountain Maināka 6. 13. 17-18.


_______________________________
*2nd word in left half of page p288_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Andhakāra(ka) : m.: Name of a mountain.

Andhakāraka is situated in the Krauñcadvīpa, beyond the mountain Vāmana(ka); beyond Andhakāra is the mountain Maināka 6. 13. 17-18.


_______________________________
*2nd word in left half of page p288_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अन्धकार&oldid=486680" इत्यस्माद् प्रतिप्राप्तम्