अन्नगन्धि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्नगन्धिः, पुं, (अन्नस्येव अपक्वतया गन्धोयस्य सः । उपमानाच्च इति पाणिनिसूत्रेण इच् समासान्तः ।) उदरामयरोगः । इति त्रिकाण्ड- शेषः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्नगन्धि¦ m. (-न्धिः) Dysentery, diarrhœa. E. अन्न food, गन्ध smell.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्नगन्धि/ अन्न--गन्धि m. dysentery , diarrhoea.

"https://sa.wiktionary.org/w/index.php?title=अन्नगन्धि&oldid=486702" इत्यस्माद् प्रतिप्राप्तम्