सामग्री पर जाएँ

अन्नपूर्णा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्नपूर्णा, स्त्री, (अन्नं पूर्ण्णं यस्याः सा राजदन्ता- दित्वात् परनिपातः ।) स्वनामख्यातदेवीविशेषः तन्मन्त्रादि यथा, -- “माया हृद्भगवत्यन्ते माहेश्वरिपदं ततः । अन्नपूर्णे ठयुगलं मनुः सप्तदशाक्षरः” ॥ कल्पे च । “प्रणवाद्या यदा देवी तदा सप्तदशाक्षरी । अन्नप्रदा मोक्षदा च सदा विभवदायिनी ॥ मायाद्या च यदा देवी तदा सा सकलेष्टदा । श्रीवीजाद्यायदा देवी तदा सुखविवर्द्धिनो ॥ वाग्वीजाद्या यदा विद्या वागीशत्वप्रदायिनी । कामाद्या च यदा विद्या सर्व्वकामप्रदायिनी ॥ तारमायादिका विद्या भोगमोक्षैकदायिनी । माया श्रीयुग्मवीजाद्या सदा विभवदायिनी ॥ दर्व्वीपाकसुवर्णरत्नघटिका दक्षे करे संस्थिता वामे चारुपयोधरी रसभरी सौभाग्यमाहेश्वरी । भक्ताभीवृकरी फलप्रदकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ९ ॥ सर्व्वत्राणकरी महाभयहरी माता कृपासागरी दाक्षानन्दकरी निरामयकरी विश्वेश्वरी श्रीधरी । साक्षान्मोक्षकरी सदाशिवकरोकाशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ १० ॥ अन्नपूर्णे सदा पूर्णे शङ्करप्राणबल्लभे । ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि नमोऽस्तु ते ॥ ११ ॥ इति श्रीशङ्कराचार्य्यविरचितमन्नपूर्णास्तोत्रं स- माप्तं ॥ क्वचित् पुस्तके शङ्कराचार्य्यस्थाने वेदव्यास इति पाठः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्नपूर्णा¦ f. (-र्णा) A goddess, a form of DURGA
4. E. अन्न, and पूर्ण who fills with.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्नपूर्णा/ अन्न--पूर्णा f. N. of a goddess , a form of दुर्गा.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a देवी in the चिन्तामणिगृह। Br. IV. ३६. २३.

"https://sa.wiktionary.org/w/index.php?title=अन्नपूर्णा&oldid=486711" इत्यस्माद् प्रतिप्राप्तम्