अन्नमय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्नमय¦ पु॰ अन्नस्य विकारः अन्न + विकरार्थे मयट्। स्थूलश-रीरे। स्थूलशरीरस्य अन्नविकारत्वादन्नमयत्वम् अतएवोक्तम्,
“पितृभुक्तान्नजाद्वीर्य्याज्जातोऽन्नेनैव वर्द्धते, देहः सोऽन्नमयो-नात्मा प्राक् चोर्द्धं तदभावत इति” वृद्धोक्तिः
“सवा एषपुरुषोऽन्नरस” इति श्रुतौ अन्नरसत्वोक्तेस्तस्य अन्नमय-त्वम्।
“अन्नाद्रेतः रेतसः पुरुषः” इति श्रुतौ च देहस्यान्न-षयत्वे प्रकारोदर्शितः॥ अन्नविकृतिमात्रे त्रि॰।
“अन्नमयं[Page0213-a+ 38] हि सौम्य! मन” इति श्रुतिः विवरणं कोशशब्दे। अन्न-प्रकृतमुच्यतेऽस्मिन्
“तत् कृतवचने” पा॰ मयट्। अन्न-प्रचुरे यज्ञादौ
“अन्नमयोयज्ञ” इति सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्नमय¦ mfn. (-यः-यी-यं)
1. Composed of food, containing food.
2. Derived or made from food. m. (-यः) The body. E. अन्न and मयट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्नमय [annamaya], a. (-यी f.) Consisting or made of food, composed of or containing boiled rice; ˚कोशः -षः the gross material body, the स्थूलशरीर, which is sustained by food and which is the fifth or last vesture or wrapper of the soul; see अन्न (2) above and also कोश; hence, also the material world, the coarsest or lowest form in which Brahman is considered as manifesting itself in the worldly existence. -यम् Plenty of food.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्नमय/ अन्न--मय mf( ई)n. made from food , composed of food or of boiled rice.

"https://sa.wiktionary.org/w/index.php?title=अन्नमय&oldid=486715" इत्यस्माद् प्रतिप्राप्तम्