अन्यतर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यतरः, त्रि, (अन्य + डतरच् ।) अन्यः । इत्यमरः ॥ भिन्नतरः । द्वयोर्मध्ये निर्द्धारितैकः । इति व्याक- रणं ॥ दुयेर मध्ये एक इति भाषा । (“अधर्म्मेण च यः प्राह यश्चाधर्म्मेण पृच्छति । तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति” ॥ इति मनुः ।) न्यायमते द्वयावच्छिन्नप्रतियोगिता- कभेदः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यतर वि।

भिन्नार्थकाः

समानार्थक:भिन्नार्थक,अन्यतर,एक,त्व,अन्य,इतर

3।1।82।2।2

साधारणं तु सामान्यमेकाकी त्वेक एककः। भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यतर¦ त्रि॰ अन्य + डतर मु॰ बो॰। द्वयोर्मध्ये निर्द्धारितेएकस्मिन्। न्यायमते मेदद्वयादिच्छन्नप्रतियोगिताकभेदवति[Page0214-a+ 38] तच्च तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वमधिकमन्यतमशब्दे दृश्यम्अव्युत्पन्नत्वेऽपि अस्य स्वशब्देनोपात्तत्वात् सर्वनामकर्य्यम्। किंयत्तद्भ्योऽन्यत्र डतराद्यभावात् अव्युत्पन्नत्वमिति भाष्य॰प्र॰ उद्योत॰। शुभ्रादि॰ अपत्ये ठक्। आन्यतरेयस्तदपत्येपुंस्त्री॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यतर¦ mfn. (-रः-रा-रत्)
1. Other, different.
2. Either of two. E. अन्य other, and डतर affix; applied to words that refer to but two things.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यतर [anyatara], a. (declined like a pronoun) One of the two (persons or things), either of the two (with gen.); तयोर्मुनिकुमारयोरन्यतरः K.151; सन्तः परीक्ष्यान्यतरद् भजन्ते M.1.2. the one or the other; अन्यतरा युवयोरागच्छतु Ś.3; Ms.2.111;9.171; other, different; अन्यतर-अन्यतर the one-the other; अन्यतरस्याम् (loc. of ˚रा) either way, in both ways, optionally; frequently used by Pāṇini in his Sūtras in the sense of वा or विभाषा; हृक्रोरन्यतरस्याम्, आत्मनेपदेष्वन्यतरस्याम् &c. &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यतर/ अन्य-तर अस्, आ, अत्either of two , other , different

अन्यतर/ अन्य-तर अन्यतर अन्यतर, the one , the other

अन्यतर/ अन्य-तर अन्यतरस्याम्loc. f. either way. Pa1n2.

"https://sa.wiktionary.org/w/index.php?title=अन्यतर&oldid=486733" इत्यस्माद् प्रतिप्राप्तम्