अन्यत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यत्, व्य, (अन् + बाहुल्यात् यत् ।) इतरं । भिन्नं । यथा देवदत्त आयातोऽन्यद्यज्ञदत्तः । “अन्यदेवास्य गाम्भीर्य्यमन्यद्धैर्य्यं महीयते” । इत्यादौ तु क्लीवलिङ्गप्रथमैकवचनान्तान्यशब्द- स्वीकारेणाप्युपपत्तिरिति बोध्यं ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यत्¦ अव्य॰। अन--बा॰ यति। अन्यार्थे।
“देव-दत्तोगच्छति अन्यच्च यज्ञदत्त” इति गण॰ महो॰स्वरादिपाठादव्ययत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यत्¦ ind. Otherwise. E. See the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यत् [anyat], a. (अन्य n.) Another &c. नैवास्ति लिखिताद- न्यत् स्मारकं व्यवहारिणाम् Sulhā. -ind. Again, moreover, besides &c.

Comp. अर्थ having a different meaning.

referring to or expressing another sense. (-र्थः) a different meaning. -आशा desire of something else.-आशिस् f. another's blessing. -आस्था devotion or attachment to another. -उत्सुक a. longing for another.-रागः attachment to another.

"https://sa.wiktionary.org/w/index.php?title=अन्यत्&oldid=486735" इत्यस्माद् प्रतिप्राप्तम्