अन्यदा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यदा, व्य, (अन्यस्मिन् काले अन्य + दा ।) काला- न्तरे । अन्यसमये । यथा, -- “अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः । पराक्रमः परिभवे वैजात्यं सुरतेष्विव” ॥ इति माघः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यदा¦ अव्य॰ अन्यस्मिन् काले दा। अन्यस्मिन् काले इत्यर्थे
“अन्यदा भूषणं पुंसां क्षमा लज्जेव योषितामिति” माघः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यदा¦ ind. Another time. E. अन्य, and दा affix, referring to time.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यदा [anyadā], ind.

At another time, on another occasion, in any other case; अन्यदा भूषणं पुंसां क्षमा लज्जेव योषिताम् Śi.2.44, R.11.73.

Once, one day, at one time, once upon a time. अन्यदा भृशमुद्विग्नमना नष्टद्रविण इव कृपणः कश्मलं महदभिरम्भित इति होवाच Bhāg.5.8.15.

Sometimes, now and then.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यदा/ अन्य-दा ind. at another time

अन्यदा/ अन्य-दा ind. sometimes

अन्यदा/ अन्य-दा ind. one day , once

अन्यदा/ अन्य-दा ind. in another case.([ cf. Old Slav. inogda , inu8da]).

अन्यदा/ अन्य-दा etc. See. ib.

"https://sa.wiktionary.org/w/index.php?title=अन्यदा&oldid=486741" इत्यस्माद् प्रतिप्राप्तम्