अन्यमनस्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यमनस्कः, त्रि, भिन्नचित्तः । अन्यमनाः । अन्य- स्मिन् मनो यस्य स इति बहुव्रीहौ कप्रत्ययेन सिद्धः ॥ (विषयान्तरासक्तचित्ततया उपस्थित- कार्य्येऽनवहितहृदयः । अस्थिरः । चञ्चलचित्तः ।)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यमनस्क¦ mfn. (-स्कः-स्का-स्कं)
1. Absent, thinking of something else.
2. Fickle, versatile. E. अन्य, and मनस्क minded.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यमनस्क/ अन्य--मनस्क mfn. whose mind is fixed on something else , absent , versatile

अन्यमनस्क/ अन्य--मनस्क mfn. having another mind in one's self , possessed by a demon.

"https://sa.wiktionary.org/w/index.php?title=अन्यमनस्क&oldid=486753" इत्यस्माद् प्रतिप्राप्तम्