अन्यशाखक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यशाखकः, पुं, (अन्या स्वशाखेतरा शाखा यस्य सः, समासान्तः कः ।) स्ववेदशाखामुत्सृज्यापरशाखा- श्रयकर्म्म कुर्व्वाणः । तत्पर्य्यायः । शाखारण्डः २ । इति हेमचन्द्रः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यशाखक/ अन्य--शाखक m. a Brahman who has left his school L.

अन्यशाखक/ अन्य--शाखक m. an apostate L.

"https://sa.wiktionary.org/w/index.php?title=अन्यशाखक&oldid=486761" इत्यस्माद् प्रतिप्राप्तम्