अन्याय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यायः, पुं, (न्यायः । सङ्गतिः । युक्तिः । औचित्यं, तस्मादन्यः नञ्समासः ।) न्यायभिन्नः । अनौ- चित्यं । अयुक्तिः । यथा, -- “अन्यायेनापि यद्भुक्तं पित्रा पूर्ब्बतरैस्त्रिभिः । न तच्छक्यमपाकर्त्तुं क्रमात्त्रिपुरुषागतं” ॥ इति व्यवहारतत्त्वे नारदः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्याय¦ पु॰ न्यायो विचारः, सङ्गतिःऔचित्यं, प्रतिज्ञादिपञ्चक-प्रतिपादकवाक्यञ्च अभावार्थे न॰ त॰। विचाराभावे,सङ्गत्यमावे, अनौचित्ये, पञ्चाङ्गन्यायाभावे च न्यायशब्दार्थेत्वधिकं वक्ष्यते। न॰ ब॰। विचारशून्ये, औचित्यशून्ये,असङ्गते, प्रतिज्ञादिपञ्चकवाक्यशून्ये च त्रि॰।
“अन्या-येनापि तं यान्तं येऽनुयान्ति सभासद” इति स्मृतिः। [Page0216-b+ 38]
“अन्यायेनापि यद्भुक्तं बहून्यब्दशतानि चेति” नारदस॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्याय¦ m. (-यः)
1. Impropriety, indecorum.
2. Irregularity, disorder. E. अ neg. न्याय propriety.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्याय [anyāya], a. [न. ब.] Unjust, improper; ˚दण्डः unjust punishment;

यः Any unjust or unlawful action; see न्यायः; नरेष्वन्यायवर्तिषु Ms.7.16 acting unjustly, following evil courses; अन्यायेन unjustly, improperly; नापृष्टः कस्यचिद् ब्रूयान्न चान्यायेन पृच्छतः Ms.2.11.

Injustice, impropriety.

Irregularity, disorder.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्याय/ अ-न्याय m. unjust or unlawful action

अन्याय/ अ-न्याय m. impropriety , indecorum

अन्याय/ अ-न्याय m. irregularity , disorder.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्याय पु.
सामान्य रूप से पालन किये जाने वाले से भिन्न, ला.श्रौ.सू. 1०.11.8; 1०.7.14।

"https://sa.wiktionary.org/w/index.php?title=अन्याय&oldid=486765" इत्यस्माद् प्रतिप्राप्तम्