अन्याय्यः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्याय्यः, त्रि, (न्यायादनपेतः, न्याय + अनपेतार्थे यत्, ततो नञ्समासः ।) अनुचितः । अयोग्यः । यथा, -- दृष्टार्थसत्त्वे अदृष्टकल्पनाया अन्याय्य- त्वादित्यधिकरणमालायां माधवाचार्य्यः ॥ (अस- ङ्गतः । गर्हितः । धर्म्मविरुद्धः । यक्तिविरोधी । “न्याय्यं सन्नेच्छते कर्त्तुमन्न्याय्यं वा करोति यः” । इति कात्यायनसंहिता ।)

"https://sa.wiktionary.org/w/index.php?title=अन्याय्यः&oldid=111902" इत्यस्माद् प्रतिप्राप्तम्