अन्योन्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्योन्यम्, त्रि, (अन्य + व्यतिहारार्थे द्वित्वं, ततः पूर्ब्बपदात्परः सुश्च ।) उभयतः । तत्पर्य्यायः । इतरेतरं । २ परस्परं । ३ । इति हेमचन्द्रः ॥ (“अन्योन्यप्रतिघातसङ्कुलचलत्कल्लोलकोलाहलैः” इति उत्तरचरिते ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्योन्य¦ त्रि॰ अन्य + कर्म्मव्यतिहारे (एकजातीयक्रियाकरणे)द्वित्वम् पूर्ब्बपदे सुश्च। परस्परार्थे।
“अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धमिति”
“अन्योन्यसंसक्तसहस्त्रियामम्”
“अन्योन्यसंस्पर्शनिमीलिताक्षौ” इति
“अन्योन्यलोलानि विलोचनानिनीति” च कुमा॰कृतद्वित्वस्यापि सर्व्वनामता तेनान्योऽन्यस्मै इत्यादि।
“अन्योन्यस्मिन्नन्योन्यात्मकतामध्यस्येति” शारी॰ भा॰।
“तावेतावन्योन्यस्मिन् प्रतिष्ठितौ” इति वृ॰ उ॰ अन्यो-न्यस्या एवैतच्छ्रिया प्रतिष्ठमानाय इति कौ॰ व्रा॰
“अन्योन्यमुभयोरेकक्रियायाः करणं मतमि” त्युक्तलक्षणेअर्थालङ्कारभेदे न॰।
“त्वया सा शोमते तन्वी तया[Page0217-a+ 38] त्वमपि शोभसे। रजन्या शोभते चन्द्रश्चन्द्रेणापि चयामिनी” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्योन्य¦ mfn. (-न्यः-न्या-न्यं) Mutual. E. अन्य repeated.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्योन्य [anyōnya], a. [अन्य-कर्मव्यतिहारे द्वित्वं, पूर्वपदे सुश्च] One another, each other, mutual (treated like a pronoun). In many cases the use of this word corresponds to the use of the word 'each other' or 'one another' in English; अन्योन्यं ताडयतः Mk.9 they strike each other (अन्यः अन्यं ताडयति). Thus अन्यः may be regarded as the subject and अन्यम् as the object of the verb, as in English. The second अन्य may, therefore, in many cases stand in the instr., gen., or loc. cases; अन्योन्यैराहताः सन्तः सस्वनुर्भीमनिःस्वनाः Rām.; अन्योन्यस्य व्यतिलुनन्ति P.I. 3.16 Sk. But there are several instances, especially when अन्योन्य enters into compound, in which the first अन्य loses all its nominative force and becomes a sort of oblique case, or an irregular compound of अन्य and अन्य, see P.VIII.1.12 Sk.; अन्योन्यस्याव्यभीचारः Ms. 9.11; oft. in comp. and translated by 'mutual', 'reciprocal', 'mutually'; ˚शोभाजननात् Ku.1.42; so ˚कलह, ˚दर्शन, &c. -न्यम् ind. Mutually. -न्यम् (In Rhet.) A figure of speech, the 'Reciprocal', in which two things do the same act to each other; अन्योन्यमुभयो- रेकक्रियायाः करणं मिथः । त्वया सा शोभते तन्वी तया त्वमपि शोभसे ॥ रजन्या शोभते चन्द्रश्चन्द्रेणापि निशीथिनी । S. D.724. -Comp. -अध्यासः reciprocal attribution of identity (अन्योन्य- तादात्म्यारोपः); जलव्योम्ना घटाकाशो यथा सर्वस्तिरोहितः । तथा जीवे च कूटस्थः सो$न्योन्याध्यास उच्यते ॥ -अपहृत a. taken from one another, taken secretly. -अभावः mutual non-existence or negation; one of the two main kinds of अभाव; it is reciprocal negation of identity, essence, or respective peculiarity, and is equivalent to difference (भेद); तादात्म्यसंबन्धावच्छिन्नप्रतियोगिको$न्योन्याभावः, as घटः पटो न भवति; it exists between two notions which have no property in common. -आश्रय a. mutually dependent. (-यः) mutual or reciprocal dependence, support, or connection; reciprocal relation of cause and effect (a term in Nyāya). -उक्तिः f. conversation. -कार्यम् Sexual intercourse (मैथुन); अन्योन्यकार्याणि यथा तथैव न पापमात्रेण कृतं हिनस्ति Mb.12.141.7. -पक्षनयनम् transposition of numbers from one side to another. -भेदः mutual dissension or enmity; so ˚कलह. -मिथुनम् mutual union. -विभागः mutual partition of an inheritance made by the sharers (without the presence of any other party). -वृत्तिः f. mutual effect of one thing upon another. -व्यतिकरः, -संश्रयः reciprocal action or influence; mutual relation of cause and effect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्योन्य mfn. अन्यो-ऽन्य(said to be fr. अन्यस्nom. sing. m. and अन्य; See. परस्पर; in most cases the first अन्यmay be regarded as the subject of the sentence , while the latter assumes the acc. , inst. gen. , or loc. cases as required by the verb ; but there are many instances in which the first अन्य, originally a nominative , is equivalent to an oblique case)

अन्योन्य mfn. one another , mutual

"https://sa.wiktionary.org/w/index.php?title=अन्योन्य&oldid=486772" इत्यस्माद् प्रतिप्राप्तम्