अन्योन्यम्

विकिशब्दकोशः तः

शिशु.वधम् नवमसर्गे 33।
शिशु.वधम् नवदशसर्गे 20।

काव्यालङ्कारकोश:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्योन्यम्, त्रि, (अन्य + व्यतिहारार्थे द्वित्वं, ततः पूर्ब्बपदात्परः सुश्च ।) उभयतः । तत्पर्य्यायः । इतरेतरं । २ परस्परं । ३ । इति हेमचन्द्रः ॥ (“अन्योन्यप्रतिघातसङ्कुलचलत्कल्लोलकोलाहलैः” इति उत्तरचरिते ।)

"https://sa.wiktionary.org/w/index.php?title=अन्योन्यम्&oldid=111909" इत्यस्माद् प्रतिप्राप्तम्