अन्वाख्यान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वाख्यान¦ न॰ अनु + आ + ख्या--ल्युट्। तात्पर्य्यावधाराणार्थंव्याख्याने तत्प्रतिपादने च
“वस्त्वन्वाख्यानं क्रियान्वा-ख्यानं चेति”
“आत्मस्वरूपान्वाथ्यानपरेष्विति च वृ॰ उ॰ भा॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वाख्यानम् [anvākhyānam], 1 Subsequent mention or enumeration; an explanation referring to what is mentioned before.

Section, chapter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वाख्यान/ अन्व्-आख्यान n. an explanation keeping close to the text S3Br.

अन्वाख्यान/ अन्व्-आख्यान n. a minute account or statement Pat.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वाख्यान न.
पाठ्य (मूल) से नैकट्य रखने वाली व्याख्या, वाधू.श्रौ.सू. 3.12.1। अन्वाख्याय (अनु + आ + ख्या + ल्यप्) मूल (पाठ) के आलोक में व्याख्या करके, ला.श्रौ.सू. 9.2.5।

"https://sa.wiktionary.org/w/index.php?title=अन्वाख्यान&oldid=486795" इत्यस्माद् प्रतिप्राप्तम्