अन्वि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वि [anvi], 2 P. [अनु-इ]

To follow, come or go after, succeed; ऋतस्य पन्थामन्वेतवै Rv.7.44.5. गच्छतः पृष्ठतो$- न्वियात् Ms.4.154; एनां...प्रयता प्रातरन्वेतु R.1.9; शुनीम- न्वेति श्वा Bh.3.18; attend, accompany, accrue to; कर्म- फलं कर्तारमन्वेति.

(a) To follow (in grammer or construction); be connected or construed with; धातुरादेशमन्वेति Mb. See. अन्वय below. (b) To obey, conform to, be guided by; यश्चित्तमन्वेति परस्य Mb.

To seek; to fall to one's lot (Ved.) मा पितुर्गोतमादन्वियाय Rv.4.4.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वि/ अन्व्- to go after or alongside , to follow; to seek; to be guided by; to fall to one's share RV. iv , 4 , 11 ; Ved. Inf. अन्व्-एतवेto reach or join([ BR. ]) , to imitate([ Gmn. ]) RV. vii , 33 , 8 ; अन्व्-एतवै, to go along (with acc. ) RV. i , 24 , 8 ; vii , 44 , 5.

"https://sa.wiktionary.org/w/index.php?title=अन्वि&oldid=201873" इत्यस्माद् प्रतिप्राप्तम्