अन्वेषक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वेषक [anvēṣaka] अन्वेषिन् [anvēṣin] अन्वेष्टृ [anvēṣṭṛ], अन्वेषिन् अन्वेष्टृ a. Searching after, seeking for, inquiring &c.; सदा हि दर्शनाकाङ्क्षी श्रेयो$न्वेषी च वो हरिः Mb.3.183.4. पौरा अस्मदन्वेषिणः Ś.1.; अनुपद्यन्वेष्टा P.V. 2.9; अन्तरान्वेषी भवामि Ś.7; तौ सीतान्वेषिणौ R.12.54; कुमुदविटपान्वेषी हंसः H.4.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वेषक/ अन्व्-एषक mf( इका)n. searching , inquiring.

"https://sa.wiktionary.org/w/index.php?title=अन्वेषक&oldid=486819" इत्यस्माद् प्रतिप्राप्तम्