अपकर्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपकर्ष¦ पु॰ अप + कृष--भावे घञ्। उचितधर्म्मापेक्षातो हीन-तायां,
“तत्र पृथिव्यादीनामन्योन्यानुप्रवेशकृतः सलिल-भवरसोऽत्युत्कर्षापकर्षेण चेति” यथा हि वर्णानां पञ्चा-नामुत्कर्षापकर्षकृतेन संयोगविशेषेणेति” च सुश्रुतः
“उत्-कर्षञ्चापकर्षञ्ज मनुष्येष्विह जन्मत इति” मनुः।
“उत्-कर्षापकर्षविहीनोमध्यः सि॰ कौ॰। स्वकर्त्तव्यकालात्पूर्ब्बकालकरणे, परसूत्रपदानामन्वयार्थं पूर्ब्बसूत्रे आकर्षणे[Page0221-b+ 38] आकर्षणमात्रे च। अपकृष्यते कर्म्मणि घञ्। स्वकालतःपूर्ब्बं कर्त्तव्ये यथा अपकर्षससिण्डनम्। तथा च
“मुख्यंश्राद्धं मासिमासि अपर्य्याप्तावृतुं प्रति। द्वादशाहेन वाकुर्य्यादेकाहे द्वादशाथवेति” स्मृतौ मरणोत्तरं मृताहे मासिमासि कर्त्तव्यानां मृहाहनिमित्तकमासिकादीनां द्वादशाहेषुएकाहेषु च कर्त्तव्यत्वोक्तेः सर्व्वापकर्षः। तथाऽपकर्षे चहेतव एकपुत्रत्वादयः।
“आनन्त्यात् कुलधर्म्माणां पुत्रस्यचायुषः क्षयात्। अस्थितेश्च शरीरस्य द्वादशाहे प्रशस्यतेइति” स्मृत्युक्ताः। तत्र पाश्चात्त्यानां कुलधर्म्मात् द्वाद-शाह एव कर्त्तव्यतायाः कुलपरम्पराचारः। वङ्गीयानान्तुएकपुत्रस्यैव आयुषःक्षयसम्भावनायामिति भेदः। अयमेवसर्वापकर्षः, आवश्यकवृद्ध्यारम्भकाले तु न सर्वापकर्षः। किन्तु पश्चाद्भाविनामेवापकर्ष इति भेदः। एवं नवम-मासादिष्वप्यपकर्षणे न सर्वाप्रकर्ष इति बोध्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपकर्ष¦ m. (-र्षः)
1. Pulling down, bringing low, lowering, depressing.
2. Inferiority, infamy, degradation. So अपकर्षण n. (-णं) E. अप before, कृष to attrack, घञ् or ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपकर्षः [apakarṣḥ], 1 (a) Drawing off or down; diminution, decrease, reduction; मदो$पकर्षात् Dk.16; loss, decay, decline, destruction; तेजो$पकर्षः Ve.1; deterioration, inferiority; उत्कर्षापकर्षविहीनो मध्यः Sk. (b) Dishonour, degradation, lowering (of esteem), infamy, disgrace (opp. उत्कर्ष in all senses); तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे । उत्कर्षं चापकर्षं च मनुष्येष्विह जन्मतः ॥ Ms.1.42; मूल्यो- त्कर्ष˚ rise and fall in price, increase and decrease.

Anticipated performance of a duty, as of a Śrāddha, anticipation (of some detail or details at a विकृतियाग), i. e. performing them at an earlier stage. (see उत्कर्ष).

Anticipation of a word occurring later on (in gram., poetry or Mīmāṁsā &c.). -Comp. -समः a sort of fallacy; e. g. sound has not the quality of shape, as a jar, so sound and a jar have no qualities in common.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपकर्ष/ अप-कर्ष m. drawing or dragging off or down , detraction , diminution , decay

अपकर्ष/ अप-कर्ष m. lowering , depression

अपकर्ष/ अप-कर्ष m. decline , inferiority , infamy

अपकर्ष/ अप-कर्ष m. anticipation Nya1yam.

अपकर्ष/ अप-कर्ष m. (in poetry) anticipation of a word occurring later.

"https://sa.wiktionary.org/w/index.php?title=अपकर्ष&oldid=486830" इत्यस्माद् प्रतिप्राप्तम्