अपकाम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपकाम¦ त्रि॰ अपगतः कामो यस्य यत्र यस्माद्वा प्रा॰ ब॰। अपगतकामे वा उत्तरपदलोपाभावे अपगतकामोऽप्युक्तार्थे
“अपकामं स्यन्दमाना अवीवरत वोहितमिति” अथ॰

३१

३ ,

३ ,। काभस्यात्ययः अत्यये अव्ययी॰। कामात्यवेअव्य॰
“शत्रोरकामं कृणोति धन्वनेति” ऋ॰

६ ,

७५ ,

२ ,
“अपकामं कामस्यापायमिति” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपकामः [apakāmḥ], Ved. Abhorrence, aversion, abominableness; absence of what is dear. धनुः शत्रोरपकामं करोति Rv. 6.75.2. -मम् ind. Unwillingly, against one's will.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपकाम/ अप-काम m. aversion , abhorrence RV. vi , 75 , 2 AV.

अपकाम/ अप-काम m. abominableness AV.

"https://sa.wiktionary.org/w/index.php?title=अपकाम&oldid=486837" इत्यस्माद् प्रतिप्राप्तम्