अपकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपकारः, पुं, (अप + कृ + भावे घञ् ।) द्रोहः । अनुपकारः । मन्दकरणं । इति हलायुधः । (अ- निष्टसाधनं । असद्व्यवहारः । अत्याचारः । द्वेषः । “उपकर्त्रारिणा सन्धिर्न मित्रेणापकारिणा । उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः” । इति माघः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपकार¦ पु॰ अप + कृ--भावे घञ्। अनिष्टसम्पादने तद्धेतौद्रोहे च
“द्रोहोऽपकार इति” सि॰ कौ॰।
“उपकर्त्त्रारिणासन्धिर्न मित्रेणापकारिणा। उपकारापकारौ हि लक्ष्यंलक्षणमेतयोरिति” माघः।
“अपकारोऽनिष्टचिन्ते” त्युक्तेर-निष्टं भूयादि{??} चिन्तने च
“ततो जातास्त्विमा धोरानानारूपा महाविषाः अपकाराय बर्त्तन्ते इति सुश्रुतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपकार¦ m. (-रः)
1. Injury, offence, wrong, mischief.
2. Wickedness.
3. Tyranny, oppression.
4. Hatred, enmity. E. अप ill, and कार what does.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपकारः [apakārḥ], 1 Harm, wrong; injury, hurt, offence, misdeed, wrong deed (opp. उपकार); स्वल्पेनाप्यपकारेण ब्राह्मण्यमिव दुष्यति Pt.1.66; उपकर्त्रारिणा सन्धिर्न मित्रेणाप- कारिणा। उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः Śi.2.37; अपकारो- प्युपकारायैव संवृत्तः &c.

Thinking ill of, desire to offend or hurt (अनिष्टचिन्ता).

Wickedness, violence, oppression, enmity.

A mean or degraded action.-Comp. -अर्थिन् a. meaning to harm, malevolent, malicious. -गिर् f. (-गीः), -शब्दः abusive words, menacing or insulting speech; भर्त्सनं त्वपकारगीः Ak.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपकार/ अप-कार m. wrong , offence , injury , hurt

अपकार/ अप-कार m. despise , disdain.

"https://sa.wiktionary.org/w/index.php?title=अपकार&oldid=486838" इत्यस्माद् प्रतिप्राप्तम्