अपक्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपक्वः, त्रि, (न पच्यते, पच् + कर्म्मणि क्तः, ततो नञ्समासः ।) पक्वभिन्नः । का~चा इति भाषा । यथा, -- “तैले विपर्य्ययं विद्यात् पक्वे चापक्व एव च” । इति वैद्यकपरिभाषा । तत्पर्य्यायः । २ असिद्धं । ३ आमं । ४ असृतं । इति रत्नमाला । (“अपक्वे लवणं दद्यात् पक्वे दद्यात् मरीचकम्” ॥ इति आप्तवाक्ये ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपक्व¦ त्रि॰ न पक्वः। अपरिणते अपक्वयोगी अपरिणतयोगीयथा योगाभ्यास उचितः तथाभ्यासशून्यः इत्यर्थः। आमेतण्डुलफलादौ च।
“अपक्वेन वर्त्तितव्यं फलमूलादि-नापि वेति” स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपक्व¦ mfn. (-क्वः-क्वा-क्वं) Unripe, immature. E. अ neg. पक्व ripe.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपक्व [apakva], a. Unripe, immature, undigested (as food); uncooked, raw.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपक्व/ अ-पक्व mf( आ)n. unripe , immature

अपक्व/ अ-पक्व mf( आ)n. undigested.

"https://sa.wiktionary.org/w/index.php?title=अपक्व&oldid=486855" इत्यस्माद् प्रतिप्राप्तम्