अपक्षपात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपक्षपात¦ पु॰ पक्षे सहायतायां पातः आनुकूल्यम् अभा-वार्थे न॰ त॰। पक्षपाताभावे सहायताऽकरणे।
“अपक्षपातात् वक्तव्यं सभायामिति निश्चय इति” नीति॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपक्षपात/ अ-पक्ष--पात m. impartiality.

"https://sa.wiktionary.org/w/index.php?title=अपक्षपात&oldid=486858" इत्यस्माद् प्रतिप्राप्तम्