अपगम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपगम¦ पु॰ अप + गम--भावे घञ् न वृद्धिः। अपयाने अप-सरणे।
“निद्रापगमहेतुभ्यो विबोधश्चेतनागम” इतिसा॰ द॰
“पुराणपत्रापगमादनन्तरं लतेव सन्नन्धमनोज्ञ-पल्लवेति” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपगम¦ m. (-मः) Departure, separation, death. E. अप, and गम to go, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपगमः [apagamḥ] मनम् [manam], मनम् 1 Going away or off, departure, separation; समागमाः सापगमाः H.4.65.

Falling off, going away, removal, disappearance; निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति ॥ Pt.1.283; त्वत्संरोधा- पगमविशदैश्चन्द्रपादैः Me.72; पुराणपत्रापगमादनन्तरम् R.3.7; lapse, passing away; कतिपयदिवसापगमे K.66,193.

Death, decease.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपगम/ अप-गम m. going away

अपगम/ अप-गम m. giving way

अपगम/ अप-गम m. departure , death.

"https://sa.wiktionary.org/w/index.php?title=अपगम&oldid=486868" इत्यस्माद् प्रतिप्राप्तम्