अपगम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपगम् [apagam], 1 P.

To go away, depart; pass away, elapse (as time); K.73; तन्मुखाच्छायापगता H.3; संपदो नापगच्छन्ति Pt.3.8.

To fall off or down; go away, vanish, disappear.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपगम्/ अप- to go away , depart; to give way , vanish.

"https://sa.wiktionary.org/w/index.php?title=अपगम्&oldid=202014" इत्यस्माद् प्रतिप्राप्तम्