अपगुह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपगुह् [apaguh], 1 U. (अपगूहति-ते) To hide, conceal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपगुह्/ अप- ( Subj. 2. sg. P. -गूहस्A1. -गूहथाश्; impf. 3. pl. अपा-गूहन्; aor. -अघु-क्षत्)to conceal , hide RV. AV.

"https://sa.wiktionary.org/w/index.php?title=अपगुह्&oldid=202025" इत्यस्माद् प्रतिप्राप्तम्