सामग्री पर जाएँ

अपघात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपघातः, पुं, अपहननं । अपकृष्टार्थापोपसर्गात् हनधातोर्भावे घञ् हस्य घः नस्य तः । अपकृष्ट- मृत्युफलकष्यापारः । अपहन्यते इति व्युत्पत्त्या अपपूर्व्वक हनधातोर्भावे घञ्प्रत्ययेन निष्पन्नः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपघात¦ पु॰ अप--हन--भावे घञ्। अपकृष्टहनने दुष्टहेतुकमरणे च।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपघात¦ m. (-तः) Striking or cutting off, killing. E. अप, and घात striking.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपघातः [apaghātḥ], 1 Striking or cutting off, warding off, preventing; वात्सल्यात्सर्वभूतेभ्यो वाच्याः श्रोत्रसुखा गिरः । परिता- पो$पघातश्च पारुष्यं चात्र गर्हितम् ॥ Mb.12.191.14.

Killing.

A violent death, any evil accident proving fatal.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपघात/ अप-घात m. striking off

अपघात/ अप-घात m. warding off. S3Br. (See. Pa1n2. 3-3 , 81 Sch. )

अपघात/ अप-घात See. s.v.

"https://sa.wiktionary.org/w/index.php?title=अपघात&oldid=486877" इत्यस्माद् प्रतिप्राप्तम्