अपच

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपच¦ पु॰ न पक्तुं शक्तः पच--
“अच्कावशक्ताविति” पा॰। अच्। पक्तुमशक्ते।
“अपचः पक्तुमशक्त” इति सि॰ कौ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपचः [apacḥ], [पक्तुमशक्तः Sk.]

Unable to cook, or one who does not cook for himself.

A bad cook, a term of abuse (आक्रोशे); अपचो जाल्मः P.VI.2.157-8 Sk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपच/ अ-पच mfn. not able to cook , a bad cook Pa1n2. 6-2 , 157 seq. Sch.

"https://sa.wiktionary.org/w/index.php?title=अपच&oldid=486879" इत्यस्माद् प्रतिप्राप्तम्