सामग्री पर जाएँ

अपचरित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपचरित¦ न॰ अपकृष्टं चरितं प्रा॰ स॰। अपकृष्टचरितेसदोषाचरणे,
“आहोस्वित् प्रसवो ममापचरितैर्विष्टम्भितोवीरुधामिति” शकु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपचरित [apacarita], p. p. Gone away, departed; deceased. -तम् A fault, wrong or wicked deed, misdeed; आहोस्वि- त्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधाम् Ś.5.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपचरित/ अप-चरित mfn. gone away , departed , dead

अपचरित/ अप-चरित n. fault , offence S3a1k.

"https://sa.wiktionary.org/w/index.php?title=अपचरित&oldid=486881" इत्यस्माद् प्रतिप्राप्तम्