अपटु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपटुः, स्त्री, (न पटुः, नञ्समासः ।) व्याधितः । रोगी । इत्यमरः । पटुतारहितः । कार्य्याक्षमः । यथा, -- “सा क्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्युद्भुतं” । इत्यमरुकविः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपटु वि।

रोगी

समानार्थक:आमयाविन्,विकृत,व्याधित,अपटु,आतुर,अभ्यमित,अभ्यान्त

2।6।58।1।6

ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः। आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ॥

सम्बन्धि2 : वैद्यः

 : रोगेण_क्षीणितः, पामायुक्तः, दर्द्रुयुक्तः, वातरोगी, अतिसारवान्, क्लिन्ननेत्रवान्, कफवातः, कुब्जः, सिध्मयुक्तः, अचक्षुष्कः, मूर्च्छावान्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपटु¦ त्रि॰ पटुर्दक्षः न॰ त॰। रोगिणि, दक्षतारहिते,कार्य्याक्षमे, दक्षताविरोघिमन्दत्वे च। भावे त्व अपटुत्वम्। अपाटवे। तल्। अपटुताप्यत्रैव त्वान्तं न॰ तलन्तं स्त्री। गुणवचनत्वात् इमनिच्। अपटिमा तत्रैव पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपटु¦ mfn. (-टुः-टुः-ट्वी-टु)
1. Sick, diseased.
2. Awkward, not clever, uncouth.
3. Ineloquent. E. अ neg. पटु clever.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपटु [apaṭu], a.

Not clever or skilful, slow, dull, awkward, uncouth.

Ineloquent (as a speaker).

Sick.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपटु/ अ-पटु mfn. not clever , awkward , uncouth

अपटु/ अ-पटु mfn. ineloquent

अपटु/ अ-पटु mfn. sick , diseased L.

"https://sa.wiktionary.org/w/index.php?title=अपटु&oldid=486902" इत्यस्माद् प्रतिप्राप्तम्