अपत्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपत्य नपुं।

तनयदुहित्रोः_नाम

समानार्थक:अपत्य,तोक

2।6।28।1।1

आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे। स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता॥

 : सुभगापुत्रः, परभार्यापुत्रः, कुलटायाः_पुत्रः, सत्या_भिक्षार्थमटन्त्याः_पुत्रः, पुत्रः, पुत्री, स्वस्माज्जातपुत्रः, सुतस्य_सुतायाः_वा_अपत्यः, जीवति_पत्यौ_जारजातः_पुत्रः, विधवायाम्_जारजातः_पुत्रः, भ्रातृपुत्रः

पदार्थ-विभागः : नाम

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपत्य¦ न॰ न पतन्ति पितरोऽनेन पत--वा करणे यत् न॰ त॰। पुत्रदुहितृरूपे संताने।
“नापुत्रस्य लोकोऽस्तीति श्रुतेःपुत्राभावे स्वर्गादिलोकानुत्पत्तेः
“पुत्रेण लोकान् जयतिपौत्रेणानन्त्यमश्नुते अथ पुत्रस्य पौत्रेण व्रध्नस्याप्नोति पिष्टप-मिति” या॰ स्मृतेश्च तदुत्पादेने स्वर्गलोकलाभोक्तेः
“पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः। तस्मात्पुत्र” इति स्मृत्या नरकनिस्तारकत्वस्य श्रुतेश्च सुतादीनांपतनाहेतुत्वात् तथात्वम् पौत्रादीनामपि पतनाहेतुत्वात्अपत्यत्वम्। अतएव
“अपत्यं पौत्रप्रभृति गोत्रभिति” पा॰सूत्रे पौत्रादीनामप्यपत्यशब्दपाच्यतोक्ता। पौत्रादीनां तु-गोत्रसंज्ञापीति विशेषः।
“अपत्यं पितुरेव स्यात् ततः[Page0226-a+ 38] प्राचामपीति चेति” सि॰ कौ॰ का॰।
“अपत्यैरिव नीवार-भागघेयोचितैर्मृगैरिति” रघुः।
“सोऽपत्यंभ्रातुरुत्पाद्येति”
“अपत्यलाभात् या तु स्त्रीति,
“अपत्यं धर्मशुश्रूषेति” च मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपत्य¦ n. (-त्यं) Offspring, male or female. E. अ neg. पत to fall, and यत् affix; the family being upheld by them.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपत्यम् [apatyam], [न पतन्ति पितरो$नेन, पत् बाहु˚ करणे यत् न. त.; some derive it from अप, the termination त्य being added to it, as in तत्रत्य, अत्रत्य, sprung from a stock; Yāska gives two etymologies: अपत्यं कस्मात् अपततं भवति पितुः सकाशादेत्य पृथगिव ततं भवति, अनेन जातेन सता पिता नरके न पततीति चा] Offspring, child, progeny, issue (of animals and men); offspring in general (male or female); sons or grandsons and other later generations of a Gotra; अपत्यं पौत्रप्रभृत्ति गोत्रम् P.IV.1.162; अपत्यैरिव नीवार भागधेयो चितैर्मृमैः R.1.5. (Bhavabhūti calls apatya 'a knot for tying parents together' अन्योन्यसंश्लेषणम् पित्रोः; अन्तः- करणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् । आनन्दग्रन्थिरेको$यमपत्यमिति वध्यते ॥ U.3.17).

A partronymic affix; स्त्रीपुंसयोरपत्यान्ताः Ak.; ˚अधिकारप्रकरणम् Sk.; -Comp. -काम a. desirous of progeny. -जीवः N. of a plant (Mar. पुत्रजीवी). -द a. giving offspring (as a Mantra &c.) -ता State of childhood; शूद्रावेदी पतति......तदपत्यतया भृगोः Ms.3.16. (-दा) N. of a plant (गर्भदात्रीवृक्ष). -पथः the vulva. -प्रत्ययः a patronymic affix. -विक्रयिन् m. a seller of his children, a father who sells his girl for money to a bridegroom. -शत्रुः [अपत्यं शत्रुर्गर्भभेदनेन नाशकं यस्याः सा]

'having the child for its enemy', a crab (said to die in producing young).

a serpent. -साच् a. Ved. accompanied with offspring.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपत्य n. (fr. अप) , offspring , child , descendant

अपत्य n. a patronymical affix Sa1h.

"https://sa.wiktionary.org/w/index.php?title=अपत्य&oldid=486914" इत्यस्माद् प्रतिप्राप्तम्