अपत्यम्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

अनुवादा:[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपत्यम् [apatyam], [न पतन्ति पितरो$नेन, पत् बाहु˚ करणे यत् न. त.; some derive it from अप, the termination त्य being added to it, as in तत्रत्य, अत्रत्य, sprung from a stock; Yāska gives two etymologies: अपत्यं कस्मात् अपततं भवति पितुः सकाशादेत्य पृथगिव ततं भवति, अनेन जातेन सता पिता नरके न पततीति चा] Offspring, child, progeny, issue (of animals and men); offspring in general (male or female); sons or grandsons and other later generations of a Gotra; अपत्यं पौत्रप्रभृत्ति गोत्रम् P.IV.1.162; अपत्यैरिव नीवार भागधेयो चितैर्मृमैः R.1.5. (Bhavabhūti calls apatya 'a knot for tying parents together' अन्योन्यसंश्लेषणम् पित्रोः; अन्तः- करणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् । आनन्दग्रन्थिरेको$यमपत्यमिति वध्यते ॥ U.3.17).

A partronymic affix; स्त्रीपुंसयोरपत्यान्ताः Ak.; ˚अधिकारप्रकरणम् Sk.; -Comp. -काम a. desirous of progeny. -जीवः N. of a plant (Mar. पुत्रजीवी). -द a. giving offspring (as a Mantra &c.) -ता State of childhood; शूद्रावेदी पतति......तदपत्यतया भृगोः Ms.3.16. (-दा) N. of a plant (गर्भदात्रीवृक्ष). -पथः the vulva. -प्रत्ययः a patronymic affix. -विक्रयिन् m. a seller of his children, a father who sells his girl for money to a bridegroom. -शत्रुः [अपत्यं शत्रुर्गर्भभेदनेन नाशकं यस्याः सा]

'having the child for its enemy', a crab (said to die in producing young).

a serpent. -साच् a. Ved. accompanied with offspring.

"https://sa.wiktionary.org/w/index.php?title=अपत्यम्&oldid=202143" इत्यस्माद् प्रतिप्राप्तम्