अपत्रप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपत्रपः, त्रि, (अप + त्रप् + भावे अङ्, ।) त्रपा- रहितः । निर्लज्जः । अपगता त्रपा यस्येति बहुव्रीहौ आकारस्य ह्रस्वः ॥ (“सापत्रपः कुल- गुरुर्विहितस्त्वया नः” । इति धनञ्जयविजय व्यायोगे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपत्रप¦ त्रि॰ अपगता त्रपा लज्जा यस्मात् प्रा॰ ब॰ वागतलोपः। लज्जाहीने लोपाभावे अपगतत्रपीऽप्युक्तार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपत्रप¦ mfn. (-पः-पा-पं)
1. Bashful, modest.
2. Immodest. f. (-पा)
1. Bashful- ness.
2. Want of shame, immodesty. E. अप, and त्रपा shame.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपत्रप [apatrapa], a. Shameless, impudent.

पा, पणम् Shame, bashfulness.

Embarrassment.

"https://sa.wiktionary.org/w/index.php?title=अपत्रप&oldid=486923" इत्यस्माद् प्रतिप्राप्तम्