अपद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपद¦ न॰ न पदम् अप्राशस्त्ये न॰ त॰। अप्रकृष्टस्थानेसुप्तिङन्तभिन्ने च नापदं शास्त्रे प्रयुञ्जीतेति वृद्धाः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपद¦ mfn. (-द-दा or -दी-दं)
1. Footless, having no feet.
2. Having no place, no station. adv. n. (-दं) Unseasonably, inopportunely. m. (-दः) A reptile. E. अ neg. पद a foot.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपद [apada], a.

Footless.

Having no office or post. -दः A reptile. -दम् No place or abode.

A wrong or bad place or abode; wrong timer चिरमपदे शङ्कितो$स्मि M.1 my doubts were out of place, ill-founded; प्रेम पश्यति भयान्यपदे$पि Ki.9.7 unreasonably.

A word which is not a pada or an inflected word.

Ether.-Comp. -अन्तर a. adjoining, cont iguous, very near. धर्मराजमिदं वाक्यमपदान्तरमब्रवीत् Mb.7.17.38. (-रम्) proximity, contiguity. -रुहा, -रोहिणी N. of a parasitical plant; (Mar. बादांगुळ, बांडगूळ).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपद/ अ-पद n. no place , no abode AV.

अपद/ अ-पद n. the wrong place or time Katha1s. etc.

अपद/ अ-पद mfn. footless Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=अपद&oldid=486931" इत्यस्माद् प्रतिप्राप्तम्