अपदान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपदानम्, क्ली, (अप + दैपशोधने भावे ल्युट्, विद्य- मानार्थे अर्श आद्यच् । अथवा अपदायति परि- शुध्यत्वेन कर्म्मणां, अप + दैप् + शोधने करणे ल्युट् ।) अवदानं । वृत्तं कर्म्म । वृत्तिः प्रवर्त्तनं सा प्रशस्ता विद्यते यत्र तत् । यत्र कर्म्मणि वृत्तिः सर्व्वैः प्रशस्यते तत् इत्यर्थः । इत्यमर- टीकायां स्वामी ॥ (“गणयत्यपदानसम्मितां भवतः सोऽपि न सत्क्रियामिमां” । इति शाकुन्तले ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपदान¦ न॰ अपदायति परिशुध्यति येन कर्मणा अप + दैप-शोधने करणे ल्युट्। परिशुद्धाचरणे येन कर्मणा सर्व्वैःपरिशुद्धत्वेन ज्ञायते तस्मिन् कर्मणि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपदान¦ n. (-नं)
1. Approved occupation.
2. Work well or completely done. E. अप before, दा to give, and ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपदानम् [apadānam] दानकम् [dānakam], दानकम् [अपदायति परिशुध्यति येन कर्मणा, दै करणे ल्युट्]

Pure conduct, approved course of life; (परिशु- द्धाचरणम्).

A great or noble work, excellent work दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः Rām.2.1.31. (perhaps for अवदानम् q. v.).

A work well or completely done, an accomplished work; कथितेषु जनैरमुष्य राजन् अपदानेषु विशिष्य कौतुकं नः Rām. ch.2.18.

A legend treating of former and future births of men and exhibiting the consequences of their good and evil actions.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपदान/ अप-दान n. ( दै?) , a great or noble work R. ii , 65 , 4 S3a1k. ( v.l. )

अपदान/ अप-दान n. ( in पालिfor अव-दानSee. )a legend treating of former and future births of men and exhibiting the consequences of their good and evil actions.

"https://sa.wiktionary.org/w/index.php?title=अपदान&oldid=486936" इत्यस्माद् प्रतिप्राप्तम्