अपदिश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपदिश् [apadiś], 6 P.

To point out, indicate, show; तदा- गतित्वेनाहमपदेश्यः Dk.6; assign, allot.

To declare, put forward, adduce, communicate; announce, say, tell; inform against, accuse; अपदिश्यापदेश्यं च Ms.8.54.

To feign, pretend, hold out or plead as a pretext or excuse; मित्रकृत्यमपदिश्य R.19.31.32,54; शिरःशूलस्पर्शन- मपदिशन् Dk.56 pleading head-ache as an excuse.

To refer to, have reference to; रहसि भर्त्रा मद्गोत्रापदिष्टा Dk. 12 referred to, called by the name of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपदिश्/ अप- ( ind.p. -दिश्य)to assign Ka1tyS3r. ; to point out , indicate , to betray , pretend , hold out as a pretext or disguise Ragh. etc.

"https://sa.wiktionary.org/w/index.php?title=अपदिश्&oldid=202188" इत्यस्माद् प्रतिप्राप्तम्