सामग्री पर जाएँ

अपद्रव्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपद्रव्य¦ न॰ अपकृष्टं द्रव्यम् प्रा॰ ब॰ वा कृष्टभागलोपः। अपकृष्टद्रव्ये
“अदूषितानां द्रव्याणां दूषणे भेदने तथेति” मानव व्याख्यायाम्
“अपद्रव्यप्रदानेन दूषणे” इति कुल्लकः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपद्रव्य¦ n. (-व्यं)
1. An impurity, any bad thing.
2. Alloy, adulteration. E. अप, and द्रव्य thing.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपद्रव्यम् [apadravyam], A bad thing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपद्रव्य/ अप-द्रव्य n. a bad thing.

"https://sa.wiktionary.org/w/index.php?title=अपद्रव्य&oldid=486942" इत्यस्माद् प्रतिप्राप्तम्