अपनुद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपनुद् [apanud], 6 P. To remove, take or drive away, destroy; नारीणामपनुनुदुर्न देहखेदान् Bk.1.13; न हि प्रपश्यामि ममापनुद्यात् यच्छोकम् Bg.2.8 expiate, atone for (as sin).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपनुद्/ अप- to remove RV. etc.

"https://sa.wiktionary.org/w/index.php?title=अपनुद्&oldid=202256" इत्यस्माद् प्रतिप्राप्तम्