अपभू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपभू [apabhū], 1 P. To be away, be absent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपभू/ अप- (Imper. -भवतुand -भुतु[ RV. i , 131 , 7 ] ; aor. Subj. 2. sg. -भूस्, 2. pl. -भूतन)to be absent , be deficient RV. AV. TS.

"https://sa.wiktionary.org/w/index.php?title=अपभू&oldid=202311" इत्यस्माद् प्रतिप्राप्तम्