अपमान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमानम्, क्ली, (अप + मा + भावे ल्युट् ।) अनादरः । अमर्य्यादा । इति शब्दरत्नावली ॥ तत्पर्य्यायः । “स्यादवज्ञा परीहारः परिहारः पराभवः । अपमानं परिभवस्तिरस्कारस्तिरष्क्रिया । अवहेला च हेला म्यादवहेलनहेलने । क्षेपो निकारधिक्कारौ पर्य्यायः स्यादनादरे” ॥ इति शब्दरत्नावली ॥ * ॥ तस्य अप्रकाश्यत्वं यथा, -- “अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनञ्चापमानञ्च मतिमान्न प्रकाशयेत्” ॥ इति चाणक्यः ॥ (“अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः । स्वकार्य्यमुद्धरेत् प्राज्ञः कार्य्यध्वंसे हि मूढता”) ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमान¦ पु॰ अपकृष्टं मीयतेऽनेन अप + मा--करणे ल्युठ्। अनादरे
“अपमानं पुरस्कृत्य स्वकार्य्यं साधयेन्नर” इतिनीतिः।
“मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयो” रिति” गीता। वेदस्य ब्राह्मणानाञ्च अपमानादधोगतिःपुरा॰ अपकृष्टो मानो यस्मात् अप + मन--करणे घञ् वा। अनादरे पु॰। नापमानः प्रयोक्तव्यः कामक्रोधकृतः क्वचि-दिति” रामा॰।
“अथापमानेन पितुःप्रयुक्तेति” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमान¦ n. (-नं) Disrespect, disgrace. E. अप reverse, and मन to respect, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमानः [apamānḥ], Disrespect, dishonour, disgrace; despising, slighting; contempt; लभते वुद्ध्यवज्ञानमपमानं च पुष्कलम् Pt.1. 63; समुद्रेण मम भृत्यस्याण़्डान्यपहृत्य मे$पमानस्थानं कृतम् Pt.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमान/ अप-मान m. (or n. ) , ( मन्) , disrespect , contempt , disgrace.

"https://sa.wiktionary.org/w/index.php?title=अपमान&oldid=486975" इत्यस्माद् प्रतिप्राप्तम्