अपमानित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमानित¦ त्रि॰ अपमानं जातमस्य तार॰ इतच्। यस्याप-मानं कृतं तस्मिन् कृतापमाने अनादृते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमानित¦ mfn. (-तः-ता-तं) Disrespect, disgraced. E. अपमान disgrace, इतच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमानित/ अप-मानित mfn. dishonoured , disgraced S3a1n3khGr2. etc.

"https://sa.wiktionary.org/w/index.php?title=अपमानित&oldid=486976" इत्यस्माद् प्रतिप्राप्तम्